Original

भ्रातुरादेशमादाय लक्ष्मणो वा परंतपः ।स किमर्थं नरवरो न मां रक्षति राघवः ॥ २१ ॥

Segmented

भ्रातुः आदेशम् आदाय लक्ष्मणो वा परंतपः स किम् अर्थम् नर-वरः न माम् रक्षति राघवः

Analysis

Word Lemma Parse
भ्रातुः भ्रातृ pos=n,g=m,c=6,n=s
आदेशम् आदेश pos=n,g=m,c=2,n=s
आदाय आदा pos=vi
लक्ष्मणो लक्ष्मण pos=n,g=m,c=1,n=s
वा वा pos=i
परंतपः परंतप pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
किम् pos=n,g=n,c=2,n=s
अर्थम् अर्थ pos=n,g=n,c=2,n=s
नर नर pos=n,comp=y
वरः वर pos=a,g=m,c=1,n=s
pos=i
माम् मद् pos=n,g=,c=2,n=s
रक्षति रक्ष् pos=v,p=3,n=s,l=lat
राघवः राघव pos=n,g=m,c=1,n=s