Original

तव वीर्यवतः कच्चिन्मयि यद्यस्ति संभ्रमः ।क्षिप्रं सुनिशितैर्बाणैर्हन्यतां युधि रावणः ॥ २० ॥

Segmented

तव वीर्यवतः किंचिद् मयि यदि अस्ति संभ्रमः क्षिप्रम् सु निशितैः बाणैः हन्यताम् युधि रावणः

Analysis

Word Lemma Parse
तव त्वद् pos=n,g=,c=6,n=s
वीर्यवतः वीर्यवत् pos=a,g=m,c=6,n=s
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
मयि मद् pos=n,g=,c=7,n=s
यदि यदि pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
संभ्रमः सम्भ्रम pos=n,g=m,c=1,n=s
क्षिप्रम् क्षिप्रम् pos=i
सु सु pos=i
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
बाणैः बाण pos=n,g=m,c=3,n=p
हन्यताम् हन् pos=v,p=3,n=s,l=lot
युधि युध् pos=n,g=f,c=7,n=s
रावणः रावण pos=n,g=m,c=1,n=s