Original

न नागा नापि गन्धर्वा नासुरा न मरुद्गणाः ।तव राम मुखे स्थातुं शक्ताः प्रतिसमाधितुम् ॥ १९ ॥

Segmented

न नागा न अपि गन्धर्वा न असुराः न मरुत्-गणाः तव राम मुखे स्थातुम् शक्ताः प्रतिसमाधितुम्

Analysis

Word Lemma Parse
pos=i
नागा नाग pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
गन्धर्वा गन्धर्व pos=n,g=m,c=1,n=p
pos=i
असुराः असुर pos=n,g=m,c=1,n=p
pos=i
मरुत् मरुत् pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
तव त्वद् pos=n,g=,c=6,n=s
राम राम pos=n,g=m,c=8,n=s
मुखे मुख pos=n,g=n,c=7,n=s
स्थातुम् स्था pos=vi
शक्ताः शक् pos=va,g=m,c=1,n=p,f=part
प्रतिसमाधितुम् प्रतिसमाधा pos=vi