Original

राम त्वां स नमस्कृत्वा राज्ञो दशरथस्य च ।विसृष्टस्तु तदा काकः प्रतिपेदे खमालयम् ॥ १७ ॥

Segmented

राम त्वाम् स नमस्कृत्वा राज्ञो दशरथस्य च विसृष्टः तु तदा काकः प्रतिपेदे खम् आलयम्

Analysis

Word Lemma Parse
राम राम pos=n,g=m,c=8,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
तद् pos=n,g=m,c=1,n=s
नमस्कृत्वा नमस्कृ pos=vi
राज्ञो राजन् pos=n,g=m,c=6,n=s
दशरथस्य दशरथ pos=n,g=m,c=6,n=s
pos=i
विसृष्टः विसृज् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
तदा तदा pos=i
काकः काक pos=n,g=m,c=1,n=s
प्रतिपेदे प्रतिपद् pos=v,p=3,n=s,l=lit
खम् pos=n,g=n,c=2,n=s
आलयम् आलय pos=n,g=m,c=2,n=s