Original

मोघमस्त्रं न शक्यं तु कर्तुमित्येव राघव ।ततस्तस्याक्षिकाकस्य हिनस्ति स्म स दक्षिणम् ॥ १६ ॥

Segmented

मोघम् अस्त्रम् न शक्यम् तु कर्तुम् इति एव राघव ततस् तस्य अक्षि काकस्य हिनस्ति स्म स दक्षिणम्

Analysis

Word Lemma Parse
मोघम् मोघ pos=a,g=n,c=1,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=1,n=s
pos=i
शक्यम् शक्य pos=a,g=n,c=1,n=s
तु तु pos=i
कर्तुम् कृ pos=vi
इति इति pos=i
एव एव pos=i
राघव राघव pos=n,g=m,c=8,n=s
ततस् ततस् pos=i
तस्य तद् pos=n,g=m,c=6,n=s
अक्षि अक्षि pos=n,g=n,c=2,n=s
काकस्य काक pos=n,g=m,c=6,n=s
हिनस्ति हिंस् pos=v,p=3,n=s,l=lat
स्म स्म pos=i
तद् pos=n,g=m,c=1,n=s
दक्षिणम् दक्षिण pos=a,g=n,c=8,n=s