Original

तं त्वं निपतितं भूमौ शरण्यः शरणागतम् ।वधार्हमपि काकुत्स्थ कृपया परिपालयः ॥ १५ ॥

Segmented

तम् त्वम् निपतितम् भूमौ शरण्यः शरण-आगतम् वध-अर्हम् अपि काकुत्स्थ कृपया परिपालयः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
निपतितम् निपत् pos=va,g=m,c=2,n=s,f=part
भूमौ भूमि pos=n,g=f,c=7,n=s
शरण्यः शरण्य pos=a,g=m,c=1,n=s
शरण शरण pos=n,comp=y
आगतम् आगम् pos=va,g=m,c=2,n=s,f=part
वध वध pos=n,comp=y
अर्हम् अर्ह pos=a,g=m,c=2,n=s
अपि अपि pos=i
काकुत्स्थ काकुत्स्थ pos=n,g=m,c=8,n=s
कृपया कृपा pos=n,g=f,c=3,n=s
परिपालयः परिपालय् pos=v,p=2,n=s,l=lan