Original

स त्वं प्रदीप्तं चिक्षेप दर्भं तं वायसं प्रति ।ततस्तु वायसं दीप्तः स दर्भोऽनुजगाम ह ॥ १३ ॥

Segmented

स त्वम् प्रदीप्तम् चिक्षेप दर्भम् तम् वायसम् प्रति ततस् तु वायसम् दीप्तः स दर्भो ऽनुजगाम ह

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
प्रदीप्तम् प्रदीप् pos=va,g=m,c=2,n=s,f=part
चिक्षेप क्षिप् pos=v,p=3,n=s,l=lit
दर्भम् दर्भ pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
वायसम् वायस pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
ततस् ततस् pos=i
तु तु pos=i
वायसम् वायस pos=n,g=m,c=2,n=s
दीप्तः दीप् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
दर्भो दर्भ pos=n,g=m,c=1,n=s
ऽनुजगाम अनुगम् pos=v,p=3,n=s,l=lit
pos=i