Original

स दर्भं संस्तराद्गृह्य ब्रह्मास्त्रेण न्ययोजयः ।स दीप्त इव कालाग्निर्जज्वालाभिमुखः खगम् ॥ १२ ॥

Segmented

स दर्भम् संस्तराद् गृह्य ब्रह्मास्त्रेण न्ययोजयः स दीप्त इव कालाग्निः जज्वाल अभिमुखः खगम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
दर्भम् दर्भ pos=n,g=m,c=2,n=s
संस्तराद् संस्तर pos=n,g=m,c=5,n=s
गृह्य ग्रह् pos=vi
ब्रह्मास्त्रेण ब्रह्मास्त्र pos=n,g=n,c=3,n=s
न्ययोजयः नियोजय् pos=v,p=2,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
दीप्त दीप् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
कालाग्निः कालाग्नि pos=n,g=m,c=1,n=s
जज्वाल ज्वल् pos=v,p=3,n=s,l=lit
अभिमुखः अभिमुख pos=a,g=m,c=1,n=s
खगम् खग pos=n,g=m,c=2,n=s