Original

एवमुक्तस्तु हनुमान्राघवेण महात्मना ।सीताया भाषितं सर्वं न्यवेदयत राघवे ॥ १ ॥

Segmented

एवम् उक्तवान् तु हनुमान् राघवेण महात्मना सीताया भाषितम् सर्वम् न्यवेदयत राघवे

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
हनुमान् हनुमन्त् pos=n,g=m,c=1,n=s
राघवेण राघव pos=n,g=m,c=3,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s
सीताया सीता pos=n,g=f,c=6,n=s
भाषितम् भाषित pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
न्यवेदयत निवेदय् pos=v,p=3,n=s,l=lan
राघवे राघव pos=n,g=m,c=7,n=s