Original

अयं हि शोभते तस्याः प्रियाया मूर्ध्नि मे मणिः ।अद्यास्य दर्शनेनाहं प्राप्तां तामिव चिन्तये ॥ ७ ॥

Segmented

अयम् हि शोभते तस्याः प्रियाया मूर्ध्नि मे मणिः अद्य अस्य दर्शनेन अहम् प्राप्ताम् ताम् इव चिन्तये

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
हि हि pos=i
शोभते शुभ् pos=v,p=3,n=s,l=lat
तस्याः तद् pos=n,g=f,c=6,n=s
प्रियाया प्रिय pos=a,g=f,c=6,n=s
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s
मे मद् pos=n,g=,c=6,n=s
मणिः मणि pos=n,g=m,c=1,n=s
अद्य अद्य pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
दर्शनेन दर्शन pos=n,g=n,c=3,n=s
अहम् मद् pos=n,g=,c=1,n=s
प्राप्ताम् प्राप् pos=va,g=f,c=2,n=s,f=part
ताम् तद् pos=n,g=f,c=2,n=s
इव इव pos=i
चिन्तये चिन्तय् pos=v,p=1,n=s,l=lat