Original

अयं हि जलसंभूतो मणिः प्रवरपूजितः ।यज्ञे परमतुष्टेन दत्तः शक्रेण धीमता ॥ ५ ॥

Segmented

अयम् हि जल-सम्भूतः मणिः प्रवर-पूजितः यज्ञे परम-तुष्टेन दत्तः शक्रेण धीमता

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
हि हि pos=i
जल जल pos=n,comp=y
सम्भूतः सम्भू pos=va,g=m,c=1,n=s,f=part
मणिः मणि pos=n,g=m,c=1,n=s
प्रवर प्रवर pos=a,comp=y
पूजितः पूजय् pos=va,g=m,c=1,n=s,f=part
यज्ञे यज्ञ pos=n,g=m,c=7,n=s
परम परम pos=a,comp=y
तुष्टेन तुष् pos=va,g=m,c=3,n=s,f=part
दत्तः दा pos=va,g=m,c=1,n=s,f=part
शक्रेण शक्र pos=n,g=m,c=3,n=s
धीमता धीमत् pos=a,g=m,c=3,n=s