Original

मणिरत्नमिदं दत्तं वैदेह्याः श्वशुरेण मे ।वधूकाले यथा बद्धमधिकं मूर्ध्नि शोभते ॥ ४ ॥

Segmented

मणि-रत्नम् इदम् दत्तम् वैदेह्याः श्वशुरेण मे वधू-काले यथा बद्धम् अधिकम् मूर्ध्नि शोभते

Analysis

Word Lemma Parse
मणि मणि pos=n,comp=y
रत्नम् रत्न pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
दत्तम् दा pos=va,g=n,c=1,n=s,f=part
वैदेह्याः वैदेही pos=n,g=f,c=6,n=s
श्वशुरेण श्वशुर pos=n,g=m,c=3,n=s
मे मद् pos=n,g=,c=6,n=s
वधू वधू pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
यथा यथा pos=i
बद्धम् बन्ध् pos=va,g=n,c=1,n=s,f=part
अधिकम् अधिक pos=a,g=n,c=2,n=s
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s
शोभते शुभ् pos=v,p=3,n=s,l=lat