Original

यथैव धेनुः स्रवति स्नेहाद्वत्सस्य वत्सला ।तथा ममापि हृदयं मणिरत्नस्य दर्शनात् ॥ ३ ॥

Segmented

यथा एव धेनुः स्रवति स्नेहाद् वत्सस्य वत्सला तथा मे अपि हृदयम् मणि-रत्नस्य दर्शनात्

Analysis

Word Lemma Parse
यथा यथा pos=i
एव एव pos=i
धेनुः धेनु pos=n,g=f,c=1,n=s
स्रवति स्रु pos=v,p=3,n=s,l=lat
स्नेहाद् स्नेह pos=n,g=m,c=5,n=s
वत्सस्य वत्स pos=n,g=m,c=6,n=s
वत्सला वत्सल pos=a,g=f,c=1,n=s
तथा तथा pos=i
मे मद् pos=n,g=,c=6,n=s
अपि अपि pos=i
हृदयम् हृदय pos=n,g=n,c=1,n=s
मणि मणि pos=n,comp=y
रत्नस्य रत्न pos=n,g=n,c=6,n=s
दर्शनात् दर्शन pos=n,g=n,c=5,n=s