Original

तं तु दृष्ट्वा मणिश्रेष्ठं राघवः शोककर्शितः ।नेत्राभ्यामश्रुपूर्णाभ्यां सुग्रीवमिदमब्रवीत् ॥ २ ॥

Segmented

तम् तु दृष्ट्वा मणि-श्रेष्ठम् राघवः शोक-कर्शितः नेत्राभ्याम् अश्रु-पूर्णाभ्याम् सुग्रीवम् इदम् अब्रवीत्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
तु तु pos=i
दृष्ट्वा दृश् pos=vi
मणि मणि pos=n,comp=y
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
राघवः राघव pos=n,g=m,c=1,n=s
शोक शोक pos=n,comp=y
कर्शितः कर्शय् pos=va,g=m,c=1,n=s,f=part
नेत्राभ्याम् नेत्र pos=n,g=m,c=3,n=d
अश्रु अश्रु pos=n,comp=y
पूर्णाभ्याम् पृ pos=va,g=m,c=3,n=d,f=part
सुग्रीवम् सुग्रीव pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan