Original

किमाह सीता हनुमंस्तत्त्वतः कथयस्व मे ।एतेन खलु जीविष्ये भेषजेनातुरो यथा ॥ १४ ॥

Segmented

किम् आह सीता हनुमन्त् तत्त्वतः कथयस्व मे एतेन खलु जीविष्ये भेषजेन आतुरः यथा

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=2,n=s
आह अह् pos=v,p=3,n=s,l=lit
सीता सीता pos=n,g=f,c=1,n=s
हनुमन्त् हनुमन्त् pos=n,g=m,c=1,n=s
तत्त्वतः तत्त्व pos=n,g=n,c=5,n=s
कथयस्व कथय् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
एतेन एतद् pos=n,g=n,c=3,n=s
खलु खलु pos=i
जीविष्ये जीव् pos=v,p=1,n=s,l=lrt
भेषजेन भेषज pos=n,g=n,c=3,n=s
आतुरः आतुर pos=a,g=m,c=1,n=s
यथा यथा pos=i