Original

शारदस्तिमिरोन्मुखो नूनं चन्द्र इवाम्बुदैः ।आवृतं वदनं तस्या न विराजति राक्षसैः ॥ १३ ॥

Segmented

शारदः तिमिर-उन्मुखः नूनम् चन्द्र इव अम्बुदैः आवृतम् वदनम् तस्या न विराजति राक्षसैः

Analysis

Word Lemma Parse
शारदः शारद pos=a,g=m,c=1,n=s
तिमिर तिमिर pos=n,comp=y
उन्मुखः उन्मुख pos=a,g=m,c=1,n=s
नूनम् नूनम् pos=i
चन्द्र चन्द्र pos=n,g=m,c=1,n=s
इव इव pos=i
अम्बुदैः अम्बुद pos=n,g=m,c=3,n=p
आवृतम् आवृ pos=va,g=n,c=1,n=s,f=part
वदनम् वदन pos=n,g=n,c=1,n=s
तस्या तद् pos=n,g=f,c=6,n=s
pos=i
विराजति विराज् pos=v,p=3,n=s,l=lat
राक्षसैः राक्षस pos=n,g=m,c=3,n=p