Original

कथं सा मम सुश्रोणि भीरु भीरुः सती तदा ।भयावहानां घोराणां मध्ये तिष्ठति रक्षसाम् ॥ १२ ॥

Segmented

भय-आवहानाम् घोराणाम् मध्ये तिष्ठति रक्षसाम्

Analysis

Word Lemma Parse
भय भय pos=n,comp=y
आवहानाम् आवह pos=a,g=n,c=6,n=p
घोराणाम् घोर pos=a,g=n,c=6,n=p
मध्ये मध्य pos=n,g=n,c=7,n=s
तिष्ठति स्था pos=v,p=3,n=s,l=lat
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p