Original

नय मामपि तं देशं यत्र दृष्टा मम प्रिया ।न तिष्ठेयं क्षणमपि प्रवृत्तिमुपलभ्य च ॥ ११ ॥

Segmented

नय माम् अपि तम् देशम् यत्र दृष्टा मम प्रिया न तिष्ठेयम् क्षणम् अपि प्रवृत्तिम् उपलभ्य च

Analysis

Word Lemma Parse
नय नी pos=v,p=2,n=s,l=lot
माम् मद् pos=n,g=,c=2,n=s
अपि अपि pos=i
तम् तद् pos=n,g=m,c=2,n=s
देशम् देश pos=n,g=m,c=2,n=s
यत्र यत्र pos=i
दृष्टा दृश् pos=va,g=f,c=1,n=s,f=part
मम मद् pos=n,g=,c=6,n=s
प्रिया प्रिया pos=n,g=f,c=1,n=s
pos=i
तिष्ठेयम् स्था pos=v,p=1,n=s,l=vidhilin
क्षणम् क्षण pos=n,g=m,c=2,n=s
अपि अपि pos=i
प्रवृत्तिम् प्रवृत्ति pos=n,g=f,c=2,n=s
उपलभ्य उपलभ् pos=vi
pos=i