Original

चिरं जीवति वैदेही यदि मासं धरिष्यति ।क्षणं सौम्य न जीवेयं विना तामसितेक्षणाम् ॥ १० ॥

Segmented

चिरम् जीवति वैदेही यदि मासम् धरिष्यति क्षणम् सौम्य न जीवेयम् विना ताम् असित-ईक्षणाम्

Analysis

Word Lemma Parse
चिरम् चिरम् pos=i
जीवति जीव् pos=v,p=3,n=s,l=lat
वैदेही वैदेही pos=n,g=f,c=1,n=s
यदि यदि pos=i
मासम् मास pos=n,g=m,c=2,n=s
धरिष्यति धृ pos=v,p=3,n=s,l=lrt
क्षणम् क्षण pos=n,g=m,c=2,n=s
सौम्य सौम्य pos=a,g=m,c=8,n=s
pos=i
जीवेयम् जीव् pos=v,p=1,n=s,l=vidhilin
विना विना pos=i
ताम् तद् pos=n,g=f,c=2,n=s
असित असित pos=a,comp=y
ईक्षणाम् ईक्षण pos=n,g=f,c=2,n=s