Original

एवमुक्तो हनुमता रामो दशरथात्मजः ।तं मणिं हृदये कृत्वा प्ररुरोद सलक्ष्मणः ॥ १ ॥

Segmented

एवम् उक्तो हनुमता रामो दशरथ-आत्मजः तम् मणिम् हृदये कृत्वा प्ररुरोद स लक्ष्मणः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तो वच् pos=va,g=m,c=1,n=s,f=part
हनुमता हनुमन्त् pos=n,g=m,c=3,n=s
रामो राम pos=n,g=m,c=1,n=s
दशरथ दशरथ pos=n,comp=y
आत्मजः आत्मज pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
मणिम् मणि pos=n,g=m,c=2,n=s
हृदये हृदय pos=n,g=n,c=7,n=s
कृत्वा कृ pos=vi
प्ररुरोद प्ररुद् pos=v,p=3,n=s,l=lit
pos=i
लक्ष्मणः लक्ष्मण pos=n,g=m,c=1,n=s