Original

दुःखमापद्यते देवी तवादुःखोचिता सती ।रावणान्तःपुरे रुद्ध्वा राक्षसीभिः सुरक्षिता ॥ १२ ॥

Segmented

दुःखम् आपद्यते देवी ते अदुःख-उचिता सती रावण-अन्तःपुरे रुद्ध्वा राक्षसीभिः सु रक्षिता

Analysis

Word Lemma Parse
दुःखम् दुःख pos=n,g=n,c=2,n=s
आपद्यते आपद् pos=v,p=3,n=s,l=lat
देवी देवी pos=n,g=f,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
अदुःख अदुःख pos=a,comp=y
उचिता उचित pos=a,g=f,c=1,n=s
सती अस् pos=va,g=f,c=1,n=s,f=part
रावण रावण pos=n,comp=y
अन्तःपुरे अन्तःपुर pos=n,g=n,c=7,n=s
रुद्ध्वा रुध् pos=vi
राक्षसीभिः राक्षसी pos=n,g=f,c=3,n=p
सु सु pos=i
रक्षिता रक्ष् pos=va,g=f,c=1,n=s,f=part