Original

निश्चितार्थं ततस्तस्मिन्सुग्रीवं पवनात्मजे ।लक्ष्मणः प्रीतिमान्प्रीतं बहुमानादवैक्षत ॥ ३९ ॥

Segmented

निश्चित-अर्थम् ततस् तस्मिन् सुग्रीवम् पवनात्मजे लक्ष्मणः प्रीतिमान् प्रीतम् बहु-मानात् अवैक्षत

Analysis

Word Lemma Parse
निश्चित निश्चि pos=va,comp=y,f=part
अर्थम् अर्थ pos=n,g=m,c=2,n=s
ततस् ततस् pos=i
तस्मिन् तद् pos=n,g=m,c=7,n=s
सुग्रीवम् सुग्रीव pos=n,g=m,c=2,n=s
पवनात्मजे पवनात्मज pos=n,g=m,c=7,n=s
लक्ष्मणः लक्ष्मण pos=n,g=m,c=1,n=s
प्रीतिमान् प्रीतिमत् pos=a,g=m,c=1,n=s
प्रीतम् प्री pos=va,g=m,c=2,n=s,f=part
बहु बहु pos=a,comp=y
मानात् मान pos=n,g=m,c=5,n=s
अवैक्षत अवेक्ष् pos=v,p=3,n=s,l=lan