Original

ततः किल किला शब्दं शुश्रावासन्नमम्बरे ।हनूमत्कर्मदृप्तानां नर्दतां काननौकसाम् ।किष्किन्धामुपयातानां सिद्धिं कथयतामिव ॥ ३४ ॥

Segmented

ततः किलकिला-शब्दम् शुश्राव आसन्नम् अम्बरे हनुमन्त् कर्म-दृप्तानाम् नर्दताम् काननौकसाम् किष्किन्धाम् उपयातानाम् सिद्धिम् कथयताम् इव

Analysis

Word Lemma Parse
ततः ततस् pos=i
किलकिला किलकिला pos=n,comp=y
शब्दम् शब्द pos=n,g=m,c=2,n=s
शुश्राव श्रु pos=v,p=3,n=s,l=lit
आसन्नम् आसद् pos=va,g=m,c=2,n=s,f=part
अम्बरे अम्बर pos=n,g=n,c=7,n=s
हनुमन्त् हनुमन्त् pos=i
कर्म कर्मन् pos=n,comp=y
दृप्तानाम् दृप् pos=va,g=m,c=6,n=p,f=part
नर्दताम् नर्द् pos=va,g=m,c=6,n=p,f=part
काननौकसाम् काननौकस् pos=n,g=m,c=6,n=p
किष्किन्धाम् किष्किन्धा pos=n,g=f,c=2,n=s
उपयातानाम् उपया pos=va,g=m,c=6,n=p,f=part
सिद्धिम् सिद्धि pos=n,g=f,c=2,n=s
कथयताम् कथय् pos=va,g=m,c=6,n=p,f=part
इव इव pos=i