Original

स यथैवागतः पूर्वं तथैव त्वरितो गतः ।निपत्य गगनाद्भूमौ तद्वनं प्रविवेश ह ॥ ३ ॥

Segmented

स यथा एव आगतः पूर्वम् तथा एव त्वरितो गतः निपत्य गगनाद् भूमौ तद् वनम् प्रविवेश ह

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
यथा यथा pos=i
एव एव pos=i
आगतः आगम् pos=va,g=m,c=1,n=s,f=part
पूर्वम् पूर्वम् pos=i
तथा तथा pos=i
एव एव pos=i
त्वरितो त्वरित pos=a,g=m,c=1,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
निपत्य निपत् pos=vi
गगनाद् गगन pos=n,g=n,c=5,n=s
भूमौ भूमि pos=n,g=f,c=7,n=s
तद् तद् pos=n,g=n,c=2,n=s
वनम् वन pos=n,g=n,c=2,n=s
प्रविवेश प्रविश् pos=v,p=3,n=s,l=lit
pos=i