Original

तव चेदं सुसदृशं वाक्यं नान्यस्य कस्यचित् ।संनतिर्हि तवाख्याति भविष्यच्छुभभाग्यताम् ॥ १९ ॥

Segmented

तव च इदम् सु सदृशम् वाक्यम् न अन्यस्य कस्यचित् संनतिः हि ते आख्याति भविष्यत्-शुभ-भाग्य-ताम्

Analysis

Word Lemma Parse
तव त्वद् pos=n,g=,c=6,n=s
pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
सु सु pos=i
सदृशम् सदृश pos=a,g=n,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=1,n=s
pos=i
अन्यस्य अन्य pos=n,g=m,c=6,n=s
कस्यचित् कश्चित् pos=n,g=m,c=6,n=s
संनतिः संनति pos=n,g=f,c=1,n=s
हि हि pos=i
ते त्वद् pos=n,g=,c=6,n=s
आख्याति आख्या pos=v,p=3,n=s,l=lat
भविष्यत् भू pos=va,comp=y,f=part
शुभ शुभ pos=a,comp=y
भाग्य भाग्य pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s