Original

श्रुत्वा दधिमुखस्यैतद्वचनं श्लक्ष्णमङ्गदः ।अब्रवीत्तान्हरिश्रेष्ठो वाक्यं वाक्यविशारदः ॥ १२ ॥

Segmented

श्रुत्वा दधिमुखस्य एतत् वचनम् श्लक्ष्णम् अङ्गदः अब्रवीत् तान् हरि-श्रेष्ठः वाक्यम् वाक्य-विशारदः

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
दधिमुखस्य दधिमुख pos=n,g=m,c=6,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्लक्ष्णम् श्लक्ष्ण pos=a,g=n,c=2,n=s
अङ्गदः अङ्गद pos=n,g=m,c=1,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
तान् तद् pos=n,g=m,c=2,n=p
हरि हरि pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
वाक्य वाक्य pos=n,comp=y
विशारदः विशारद pos=a,g=m,c=1,n=s