Original

ततस्तैर्बहुभिर्वीरैर्वानरैर्वानरर्षभाः ।संरक्तनयनैः क्रोधाद्धरयः संप्रचालिताः ॥ ८ ॥

Segmented

ततस् तैः बहुभिः वीरैः वानरैः वानर-ऋषभाः संरक्त-नयनैः क्रोधात् हरयः संप्रचालिताः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तैः तद् pos=n,g=m,c=3,n=p
बहुभिः बहु pos=a,g=m,c=3,n=p
वीरैः वीर pos=n,g=m,c=3,n=p
वानरैः वानर pos=n,g=m,c=3,n=p
वानर वानर pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p
संरक्त संरञ्ज् pos=va,comp=y,f=part
नयनैः नयन pos=n,g=m,c=3,n=p
क्रोधात् क्रोध pos=n,g=m,c=5,n=s
हरयः हरि pos=n,g=m,c=1,n=p
संप्रचालिताः संप्रचालय् pos=va,g=m,c=1,n=p,f=part