Original

नैवर्क्षरजसा राजन्न त्वया नापि वालिना ।वनं निसृष्टपूर्वं हि भक्षितं तत्तु वानरैः ॥ ४ ॥

Segmented

न एव ऋक्षरजस् राजन् न त्वया न अपि वालिना वनम् निसृष्ट-पूर्वम् हि भक्षितम् तत् तु वानरैः

Analysis

Word Lemma Parse
pos=i
एव एव pos=i
ऋक्षरजस् ऋक्षरजस् pos=n,g=m,c=3,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
pos=i
अपि अपि pos=i
वालिना वालिन् pos=n,g=m,c=3,n=s
वनम् वन pos=n,g=n,c=1,n=s
निसृष्ट निसृज् pos=va,comp=y,f=part
पूर्वम् पूर्व pos=n,g=n,c=1,n=s
हि हि pos=i
भक्षितम् भक्षय् pos=va,g=n,c=1,n=s,f=part
तत् तद् pos=n,g=n,c=1,n=s
तु तु pos=i
वानरैः वानर pos=n,g=m,c=3,n=p