Original

इच्छामि शीघ्रं हनुमत्प्रधानान्शाखामृगांस्तान्मृगराजदर्पान् ।द्रष्टुं कृतार्थान्सह राघवाभ्यां श्रोतुं च सीताधिगमे प्रयत्नम् ॥ २७ ॥

Segmented

इच्छामि शीघ्रम् हनुमत्-प्रधानान् शाखामृगान् तान् मृग-राज-दर्पान् द्रष्टुम् कृत-अर्थान् सह राघवाभ्याम् श्रोतुम् च सीता-अधिगमे प्रयत्नम्

Analysis

Word Lemma Parse
इच्छामि इष् pos=v,p=1,n=s,l=lat
शीघ्रम् शीघ्र pos=a,g=n,c=2,n=s
हनुमत् हनुमन्त् pos=n,comp=y
प्रधानान् प्रधान pos=n,g=m,c=2,n=p
शाखामृगान् शाखामृग pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
मृग मृग pos=n,comp=y
राज राजन् pos=n,comp=y
दर्पान् दर्प pos=n,g=m,c=2,n=p
द्रष्टुम् दृश् pos=vi
कृत कृ pos=va,comp=y,f=part
अर्थान् अर्थ pos=n,g=m,c=2,n=p
सह सह pos=i
राघवाभ्याम् राघव pos=n,g=m,c=3,n=d
श्रोतुम् श्रु pos=vi
pos=i
सीता सीता pos=n,comp=y
अधिगमे अधिगम pos=n,g=m,c=7,n=s
प्रयत्नम् प्रयत्न pos=n,g=m,c=2,n=s