Original

प्रीतोऽस्मि सौम्य यद्भुक्तं वनं तैः कृतकर्मभिः ।मर्षितं मर्षणीयं च चेष्टितं कृतकर्मणाम् ॥ २६ ॥

Segmented

प्रीतो ऽस्मि सौम्य यद् भुक्तम् वनम् तैः कृत-कर्मभिः मर्षितम् मर्षणीयम् च चेष्टितम् कृत-कर्मणाम्

Analysis

Word Lemma Parse
प्रीतो प्री pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
सौम्य सौम्य pos=a,g=m,c=8,n=s
यद् यत् pos=i
भुक्तम् भुज् pos=va,g=n,c=1,n=s,f=part
वनम् वन pos=n,g=n,c=1,n=s
तैः तद् pos=n,g=m,c=3,n=p
कृत कृ pos=va,comp=y,f=part
कर्मभिः कर्मन् pos=n,g=m,c=3,n=p
मर्षितम् मर्षय् pos=va,g=n,c=1,n=s,f=part
मर्षणीयम् मृष् pos=va,g=n,c=1,n=s,f=krtya
pos=i
चेष्टितम् चेष्ट् pos=va,g=n,c=1,n=s,f=part
कृत कृ pos=va,comp=y,f=part
कर्मणाम् कर्मन् pos=n,g=m,c=6,n=p