Original

प्राहृष्यत भृशं रामो लक्ष्मणश्च महायशाः ।श्रुत्वा दधिमुखस्येदं सुग्रीवस्तु प्रहृष्य च ।वनपालं पुनर्वाक्यं सुग्रीवः प्रत्यभाषत ॥ २५ ॥

Segmented

प्राहृष्यत भृशम् रामो लक्ष्मणः च महा-यशाः श्रुत्वा दधिमुखस्य इदम् सुग्रीवः तु प्रहृष्य च वन-पालम् पुनः वाक्यम् सुग्रीवः प्रत्यभाषत

Analysis

Word Lemma Parse
प्राहृष्यत प्रहृष् pos=v,p=3,n=s,l=lan
भृशम् भृशम् pos=i
रामो राम pos=n,g=m,c=1,n=s
लक्ष्मणः लक्ष्मण pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s
श्रुत्वा श्रु pos=vi
दधिमुखस्य दधिमुख pos=n,g=m,c=6,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
सुग्रीवः सुग्रीव pos=n,g=m,c=1,n=s
तु तु pos=i
प्रहृष्य प्रहृष् pos=vi
pos=i
वन वन pos=n,comp=y
पालम् पाल pos=n,g=m,c=2,n=s
पुनः पुनर् pos=i
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
सुग्रीवः सुग्रीव pos=n,g=m,c=1,n=s
प्रत्यभाषत प्रतिभाष् pos=v,p=3,n=s,l=lan