Original

ततः प्रहृष्टो धर्मात्मा लक्ष्मणः सहराघवः ।श्रुत्वा कर्णसुखां वाणीं सुग्रीववदनाच्च्युताम् ॥ २४ ॥

Segmented

ततः प्रहृष्टो धर्म-आत्मा लक्ष्मणः सह राघवः श्रुत्वा कर्ण-सुखाम् वाणीम् सुग्रीव-वदनात् च्युताम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रहृष्टो प्रहृष् pos=va,g=m,c=1,n=s,f=part
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
लक्ष्मणः लक्ष्मण pos=n,g=m,c=1,n=s
सह सह pos=i
राघवः राघव pos=n,g=m,c=1,n=s
श्रुत्वा श्रु pos=vi
कर्ण कर्ण pos=n,comp=y
सुखाम् सुख pos=a,g=f,c=2,n=s
वाणीम् वाणी pos=n,g=f,c=2,n=s
सुग्रीव सुग्रीव pos=n,comp=y
वदनात् वदन pos=n,g=n,c=5,n=s
च्युताम् च्यु pos=va,g=f,c=2,n=s,f=part