Original

दृष्टा सीता महाबाहो सौमित्रे पश्य तत्त्वतः ।अभिगम्य यथा सर्वे पिबन्ति मधु वानराः ॥ २२ ॥

Segmented

दृष्टा सीता महा-बाहो सौमित्रे पश्य तत्त्वतः अभिगम्य यथा सर्वे पिबन्ति मधु वानराः

Analysis

Word Lemma Parse
दृष्टा दृश् pos=va,g=f,c=1,n=s,f=part
सीता सीता pos=n,g=f,c=1,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
सौमित्रे सौमित्रि pos=n,g=m,c=8,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
तत्त्वतः तत्त्व pos=n,g=n,c=5,n=s
अभिगम्य अभिगम् pos=vi
यथा यथा pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
पिबन्ति पा pos=v,p=3,n=p,l=lat
मधु मधु pos=n,g=n,c=2,n=s
वानराः वानर pos=n,g=m,c=1,n=p