Original

एतदर्थमयं प्राप्तो वक्तुं मधुरवागिह ।नाम्ना दधिमुखो नाम हरिः प्रख्यातविक्रमः ॥ २१ ॥

Segmented

एतद्-अर्थम् अयम् प्राप्तो वक्तुम् मधुर-वाच् इह नाम्ना दधिमुखो नाम हरिः प्रख्यात-विक्रमः

Analysis

Word Lemma Parse
एतद् एतद् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
प्राप्तो प्राप् pos=va,g=m,c=1,n=s,f=part
वक्तुम् वच् pos=vi
मधुर मधुर pos=a,comp=y
वाच् वाच् pos=n,g=m,c=1,n=s
इह इह pos=i
नाम्ना नामन् pos=n,g=n,c=3,n=s
दधिमुखो दधिमुख pos=n,g=m,c=1,n=s
नाम नाम pos=i
हरिः हरि pos=n,g=m,c=1,n=s
प्रख्यात प्रख्या pos=va,comp=y,f=part
विक्रमः विक्रम pos=n,g=m,c=1,n=s