Original

आगतैश्च प्रविष्टं तद्यथा मधुवनं हि तैः ।धर्षितं च वनं कृत्स्नमुपयुक्तं च वानरैः ।वारिताः सहिताः पालास्तथा जानुभिराहताः ॥ २० ॥

Segmented

आगतैः च प्रविष्टम् तद् यथा मधुवनम् हि तैः धर्षितम् च वनम् कृत्स्नम् उपयुक्तम् च वानरैः वारिताः सहिताः पालाः तथा जानुभिः आहताः

Analysis

Word Lemma Parse
आगतैः आगम् pos=va,g=m,c=3,n=p,f=part
pos=i
प्रविष्टम् प्रविश् pos=va,g=n,c=1,n=s,f=part
तद् तद् pos=n,g=n,c=1,n=s
यथा यथा pos=i
मधुवनम् मधुवन pos=n,g=n,c=1,n=s
हि हि pos=i
तैः तद् pos=n,g=m,c=3,n=p
धर्षितम् धर्षय् pos=va,g=n,c=1,n=s,f=part
pos=i
वनम् वन pos=n,g=n,c=1,n=s
कृत्स्नम् कृत्स्न pos=a,g=n,c=1,n=s
उपयुक्तम् उपयुज् pos=va,g=n,c=1,n=s,f=part
pos=i
वानरैः वानर pos=n,g=m,c=3,n=p
वारिताः वारय् pos=va,g=m,c=1,n=p,f=part
सहिताः सहित pos=a,g=m,c=1,n=p
पालाः पाल pos=n,g=m,c=1,n=p
तथा तथा pos=i
जानुभिः जानु pos=n,g=m,c=3,n=p
आहताः आहन् pos=va,g=m,c=1,n=p,f=part