Original

उत्तिष्ठोत्तिष्ठ कस्मात्त्वं पादयोः पतितो मम ।अभयं ते भवेद्वीर सत्यमेवाभिधीयताम् ॥ २ ॥

Segmented

उत्तिष्ठ उत्तिष्ठ कस्मात् त्वम् पादयोः पतितो मम अभयम् ते भवेद् वीर सत्यम् एव अभिधीयताम्

Analysis

Word Lemma Parse
उत्तिष्ठ उत्था pos=v,p=2,n=s,l=lot
उत्तिष्ठ उत्था pos=v,p=2,n=s,l=lot
कस्मात् कस्मात् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
पादयोः पाद pos=n,g=m,c=7,n=d
पतितो पत् pos=va,g=m,c=1,n=s,f=part
मम मद् pos=n,g=,c=6,n=s
अभयम् अभय pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
वीर वीर pos=n,g=m,c=8,n=s
सत्यम् सत्य pos=a,g=n,c=1,n=s
एव एव pos=i
अभिधीयताम् अभिधा pos=v,p=3,n=s,l=lot