Original

अङ्गदप्रमुखैर्वीरैर्हतं मधुवनं किल ।विचिन्त्य दक्षिणामाशामागतैर्हरिपुंगवैः ॥ १९ ॥

Segmented

अङ्गद-प्रमुखैः वीरैः हतम् मधुवनम् किल विचिन्त्य दक्षिणाम् आशाम् आगतैः हरि-पुङ्गवैः

Analysis

Word Lemma Parse
अङ्गद अङ्गद pos=n,comp=y
प्रमुखैः प्रमुख pos=a,g=m,c=3,n=p
वीरैः वीर pos=n,g=m,c=3,n=p
हतम् हन् pos=va,g=n,c=1,n=s,f=part
मधुवनम् मधुवन pos=n,g=n,c=1,n=s
किल किल pos=i
विचिन्त्य विचिन्तय् pos=vi
दक्षिणाम् दक्षिण pos=a,g=f,c=2,n=s
आशाम् आशा pos=n,g=f,c=2,n=s
आगतैः आगम् pos=va,g=m,c=3,n=p,f=part
हरि हरि pos=n,comp=y
पुङ्गवैः पुंगव pos=n,g=m,c=3,n=p