Original

जाम्बवान्यत्र नेता स्यादङ्गदस्य बलेश्वरः ।हनूमांश्चाप्यधिष्ठाता न तस्य गतिरन्यथा ॥ १८ ॥

Segmented

जाम्बवान् यत्र नेता स्याद् अङ्गदस्य बल-ईश्वरः हनुमन्त् च अपि अधिष्ठाता न तस्य गतिः अन्यथा

Analysis

Word Lemma Parse
जाम्बवान् जाम्बवन्त् pos=n,g=m,c=1,n=s
यत्र यत्र pos=i
नेता नेतृ pos=a,g=m,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
अङ्गदस्य अङ्गद pos=n,g=m,c=6,n=s
बल बल pos=n,comp=y
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s
हनुमन्त् हनुमन्त् pos=n,g=,c=1,n=s
pos=i
अपि अपि pos=i
अधिष्ठाता अधिष्ठातृ pos=n,g=m,c=1,n=s
pos=i
तस्य तद् pos=n,g=m,c=6,n=s
गतिः गति pos=n,g=f,c=1,n=s
अन्यथा अन्यथा pos=i