Original

दृष्टा देवी न संदेहो न चान्येन हनूमता ।न ह्यन्यः साधने हेतुः कर्मणोऽस्य हनूमतः ॥ १६ ॥

Segmented

दृष्टा देवी न संदेहो न च अन्येन हनूमता न हि अन्यः साधने हेतुः कर्मणो ऽस्य हनूमतः

Analysis

Word Lemma Parse
दृष्टा दृश् pos=va,g=f,c=1,n=s,f=part
देवी देवी pos=n,g=f,c=1,n=s
pos=i
संदेहो संदेह pos=n,g=m,c=1,n=s
pos=i
pos=i
अन्येन अन्य pos=n,g=m,c=3,n=s
हनूमता हनुमन्त् pos=n,g=,c=3,n=s
pos=i
हि हि pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
साधने साधन pos=n,g=n,c=7,n=s
हेतुः हेतु pos=n,g=m,c=1,n=s
कर्मणो कर्मन् pos=n,g=n,c=6,n=s
ऽस्य इदम् pos=n,g=n,c=6,n=s
हनूमतः हनुमन्त् pos=n,g=,c=6,n=s