Original

किमयं वानरो राजन्वनपः प्रत्युपस्थितः ।कं चार्थमभिनिर्दिश्य दुःखितो वाक्यमब्रवीत् ॥ १२ ॥

Segmented

किम् अयम् वानरो राजन् वनपः प्रत्युपस्थितः कम् च अर्थम् अभिनिर्दिश्य दुःखितो वाक्यम् अब्रवीत्

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=2,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
वानरो वानर pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
वनपः वनप pos=n,g=m,c=1,n=s
प्रत्युपस्थितः प्रत्युपस्था pos=va,g=m,c=1,n=s,f=part
कम् pos=n,g=m,c=2,n=s
pos=i
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अभिनिर्दिश्य अभिनिर्दिश् pos=vi
दुःखितो दुःखित pos=a,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan