Original

एवं विज्ञाप्यमानं तु सुग्रीवं वानरर्षभम् ।अपृच्छत्तं महाप्राज्ञो लक्ष्मणः परवीरहा ॥ ११ ॥

Segmented

एवम् विज्ञाप्यमानम् तु सुग्रीवम् वानर-ऋषभम् अपृच्छत् तम् महा-प्राज्ञः लक्ष्मणः पर-वीर-हा

Analysis

Word Lemma Parse
एवम् एवम् pos=i
विज्ञाप्यमानम् विज्ञापय् pos=va,g=m,c=2,n=s,f=part
तु तु pos=i
सुग्रीवम् सुग्रीव pos=n,g=m,c=2,n=s
वानर वानर pos=n,comp=y
ऋषभम् ऋषभ pos=n,g=m,c=2,n=s
अपृच्छत् प्रच्छ् pos=v,p=3,n=s,l=lan
तम् तद् pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
प्राज्ञः प्राज्ञ pos=a,g=m,c=1,n=s
लक्ष्मणः लक्ष्मण pos=n,g=m,c=1,n=s
पर पर pos=n,comp=y
वीर वीर pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s