Original

एवमेते हताः शूरास्त्वयि तिष्ठति भर्तरि ।कृत्स्नं मधुवनं चैव प्रकामं तैः प्रभक्ष्यते ॥ १० ॥

Segmented

एवम् एते हताः शूरासः त्वे तिष्ठति भर्तरि कृत्स्नम् मधुवनम् च एव प्रकामम् तैः प्रभक्ष्यते

Analysis

Word Lemma Parse
एवम् एवम् pos=i
एते एतद् pos=n,g=m,c=1,n=p
हताः हन् pos=va,g=m,c=1,n=p,f=part
शूरासः शूर pos=n,g=m,c=1,n=p
त्वे त्वद् pos=n,g=,c=7,n=s
तिष्ठति स्था pos=va,g=m,c=7,n=s,f=part
भर्तरि भर्तृ pos=n,g=m,c=7,n=s
कृत्स्नम् कृत्स्न pos=a,g=n,c=1,n=s
मधुवनम् मधुवन pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
प्रकामम् प्रकाम pos=n,g=m,c=2,n=s
तैः तद् pos=n,g=m,c=3,n=p
प्रभक्ष्यते प्रभक्षय् pos=v,p=3,n=s,l=lat