Original

ततो मूर्ध्ना निपतितं वानरं वानरर्षभः ।दृष्ट्वैवोद्विग्नहृदयो वाक्यमेतदुवाच ह ॥ १ ॥

Segmented

ततो मूर्ध्ना निपतितम् वानरम् वानर-ऋषभः दृष्ट्वा एव उद्विग्न-हृदयः वाक्यम् एतद् उवाच ह

Analysis

Word Lemma Parse
ततो ततस् pos=i
मूर्ध्ना मूर्धन् pos=n,g=m,c=3,n=s
निपतितम् निपत् pos=va,g=m,c=2,n=s,f=part
वानरम् वानर pos=n,g=m,c=2,n=s
वानर वानर pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
दृष्ट्वा दृश् pos=vi
एव एव pos=i
उद्विग्न उद्विज् pos=va,comp=y,f=part
हृदयः हृदय pos=n,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i