Original

पूजयित्वाङ्गदं सर्वे वानरा वानरर्षभम् ।जग्मुर्मधुवनं यत्र नदीवेग इव द्रुतम् ॥ ५ ॥

Segmented

पूजयित्वा अङ्गदम् सर्वे वानरा वानर-ऋषभम् जग्मुः मधुवनम् यत्र नदी-वेगः इव द्रुतम्

Analysis

Word Lemma Parse
पूजयित्वा पूजय् pos=vi
अङ्गदम् अङ्गद pos=n,g=m,c=2,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
वानरा वानर pos=n,g=m,c=1,n=p
वानर वानर pos=n,comp=y
ऋषभम् ऋषभ pos=n,g=m,c=2,n=s
जग्मुः गम् pos=v,p=3,n=p,l=lit
मधुवनम् मधुवन pos=n,g=n,c=2,n=s
यत्र यत्र pos=i
नदी नदी pos=n,comp=y
वेगः वेग pos=n,g=m,c=1,n=s
इव इव pos=i
द्रुतम् द्रुत pos=a,g=n,c=1,n=s