Original

अन्दगस्य मुखाच्छ्रुत्वा वचनं वानरर्षभाः ।साधु साध्विति संहृष्टा वानराः प्रत्यपूजयन् ॥ ४ ॥

Segmented

साधु साधु इति संहृष्टा वानराः प्रत्यपूजयन्

Analysis

Word Lemma Parse
साधु साधु pos=a,g=n,c=2,n=s
साधु साधु pos=a,g=n,c=2,n=s
इति इति pos=i
संहृष्टा संहृष् pos=va,g=m,c=1,n=p,f=part
वानराः वानर pos=n,g=m,c=1,n=p
प्रत्यपूजयन् प्रतिपूजय् pos=v,p=3,n=p,l=lan