Original

स दीनवदनो भूत्वा कृत्वा शिरसि चाञ्जलिम् ।सुग्रीवस्य शुभौ मूर्ध्ना चरणौ प्रत्यपीडयत् ॥ ३७ ॥

Segmented

स दीन-वदनः भूत्वा कृत्वा शिरसि च अञ्जलिम् सुग्रीवस्य शुभौ मूर्ध्ना चरणौ प्रत्यपीडयत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
दीन दीन pos=a,comp=y
वदनः वदन pos=n,g=m,c=1,n=s
भूत्वा भू pos=vi
कृत्वा कृ pos=vi
शिरसि शिरस् pos=n,g=n,c=7,n=s
pos=i
अञ्जलिम् अञ्जलि pos=n,g=m,c=2,n=s
सुग्रीवस्य सुग्रीव pos=n,g=m,c=6,n=s
शुभौ शुभ pos=a,g=m,c=2,n=d
मूर्ध्ना मूर्धन् pos=n,g=m,c=3,n=s
चरणौ चरण pos=n,g=m,c=2,n=d
प्रत्यपीडयत् प्रतिपीडय् pos=v,p=3,n=s,l=lan