Original

रामं च लक्ष्मणं चैव दृष्ट्वा सुग्रीवमेव च ।समप्रतिष्ठां जगतीमाकाशान्निपपात ह ॥ ३५ ॥

Segmented

रामम् च लक्ष्मणम् च एव दृष्ट्वा सुग्रीवम् एव च सम-प्रतिष्ठाम् जगतीम् आकाशात् निपपात ह

Analysis

Word Lemma Parse
रामम् राम pos=n,g=m,c=2,n=s
pos=i
लक्ष्मणम् लक्ष्मण pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
दृष्ट्वा दृश् pos=vi
सुग्रीवम् सुग्रीव pos=n,g=m,c=2,n=s
एव एव pos=i
pos=i
सम सम pos=n,comp=y
प्रतिष्ठाम् प्रतिष्ठा pos=n,g=f,c=2,n=s
जगतीम् जगती pos=n,g=f,c=2,n=s
आकाशात् आकाश pos=n,g=m,c=5,n=s
निपपात निपत् pos=v,p=3,n=s,l=lit
pos=i