Original

निमेषान्तरमात्रेण स हि प्राप्तो वनालयः ।सहस्रांशुसुतो धीमान्सुग्रीवो यत्र वानरः ॥ ३४ ॥

Segmented

निमेष-अन्तर-मात्रेण स हि प्राप्तो वन-आलयः सहस्रांशु-सुतः धीमान् सुग्रीवो यत्र वानरः

Analysis

Word Lemma Parse
निमेष निमेष pos=n,comp=y
अन्तर अन्तर pos=n,comp=y
मात्रेण मात्र pos=n,g=n,c=3,n=s
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
प्राप्तो प्राप् pos=va,g=m,c=1,n=s,f=part
वन वन pos=n,comp=y
आलयः आलय pos=n,g=m,c=1,n=s
सहस्रांशु सहस्रांशु pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
धीमान् धीमत् pos=a,g=m,c=1,n=s
सुग्रीवो सुग्रीव pos=n,g=m,c=1,n=s
यत्र यत्र pos=i
वानरः वानर pos=n,g=m,c=1,n=s