Original

वध्या ह्येते दुरात्मानो नृपाज्ञा परिभाविनः ।अमर्षप्रभवो रोषः सफलो नो भविष्यति ॥ ३२ ॥

Segmented

वध्या हि एते दुरात्मानो नृप-आज्ञा-परिभाविन् अमर्ष-प्रभवः रोषः सफलो नो भविष्यति

Analysis

Word Lemma Parse
वध्या वध् pos=va,g=m,c=1,n=p,f=krtya
हि हि pos=i
एते एतद् pos=n,g=m,c=1,n=p
दुरात्मानो दुरात्मन् pos=a,g=m,c=1,n=p
नृप नृप pos=n,comp=y
आज्ञा आज्ञा pos=n,comp=y
परिभाविन् परिभाविन् pos=a,g=m,c=1,n=p
अमर्ष अमर्ष pos=n,comp=y
प्रभवः प्रभव pos=n,g=m,c=1,n=s
रोषः रोष pos=n,g=m,c=1,n=s
सफलो सफल pos=a,g=m,c=1,n=s
नो मद् pos=n,g=,c=6,n=p
भविष्यति भू pos=v,p=3,n=s,l=lrt