Original

स वानरानिमान्सर्वान्मधुलुब्धान्गतायुषः ।घातयिष्यति दण्डेन सुग्रीवः ससुहृज्जनान् ॥ ३१ ॥

Segmented

स वानरान् इमान् सर्वान् मधु-लुब्धान् गत-आयुषः घातयिष्यति दण्डेन सुग्रीवः स सुहृद्-जनान्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
वानरान् वानर pos=n,g=m,c=2,n=p
इमान् इदम् pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
मधु मधु pos=n,comp=y
लुब्धान् लुभ् pos=va,g=m,c=2,n=p,f=part
गत गम् pos=va,comp=y,f=part
आयुषः आयुस् pos=n,g=m,c=2,n=p
घातयिष्यति घातय् pos=v,p=3,n=s,l=lrt
दण्डेन दण्ड pos=n,g=m,c=3,n=s
सुग्रीवः सुग्रीव pos=n,g=m,c=1,n=s
pos=i
सुहृद् सुहृद् pos=n,comp=y
जनान् जन pos=n,g=m,c=2,n=p